Monday, October 6, 2014

sauiSaixat t$NaÀdukanadarÀbacatgaT va [tr [cCuk [%yaadIMnaa svayaMraojagaaracaI sauvaNa- saMQaI.

Baartat va maharaYT`\`at sToT ba^Mk Aa^f [MiDyaa nao fayanaainSaAla [M@lyaujana yaa ]pËmaaAMtga-t ba^Mkocyaa imanaI SaaKa ³CSP´ sqaapna krNyaacaI mah%%vakaMxaI maaoihma sau$ kolaI Aaho.yaa AMtga-t kaoNatIhI vya@tIÀdukanadarÀsaMsqaa yaaMcaI ga`ahk saovaa koMd` mhNaUna naomaNaUk krNyaat  yaoNaar Aaho.
       janatocao Aaiqa-k vyavahar saulaBatonao saurLIt AaiNa saurixatpNao par paDNyaat sToT ba^Mk Aa^f [MiDyaacaa far maaoza sahBaaga Aaho.pOsao zovaNao va kaZNao¸ kja- ivatrNa ‚ pgaar va ponSana vaaTp yaa saarKI Anaok kamao ba^Mkocyaa SaaKamaaf-t kolaI jaatat. ba^MMkaMcao Aaiqa-k vyavaharat AnaokivaQa ]pyaaoga Asalao trI AjaUnahI sava-saaQaarNa vya@tIsa ba^kocyaa vyavaharasaazI maaozyaa gaavaat jaoqao sToT ba^MkocaI SaaKa Aaho toqao jaavao laagato.yaamaQyao vaoLhI jaatao AaiNa jaaNyaayaoNyaat pOsaohI jaast Kca- haotat.yaamaULo ga`amaINa BaagaatIla janata ivaSaoYata SaotmajaUr ‚daird`ya roYaoKalaIla janata‚AsaMGaiTt kamagaar ‚dugQa ]%padk SaotkrI [.sToT ba^Mkocyaa vyavaharapasaUna dUrca Aaho.
       yaasaazI sToT ba^Mk Aa^f [MiDyaanao ba^MkocaI saovaa gaavaaogaavaI CSP ³imanaI ba`^Mca´sqaapna k$na ]plabQa k$na doNyaacao zrivalao Aaho.yaa ga`ahk saovaa koMd`amaQyao naagairk %yaaMcao saoivhMga Kato ]GaDU SaktIla ho Kato ]GaDtanaa Katodaralaa kaoNatahI Kca- yaoNaar naahI.ho Kato JaIrao ba^lansaÀnaao if`la Aka}MT Asaola.
       Saasanaamaaf-t ivaivaQa yaaojanaaAMtga-Mt imaLNaa¹yaa laaBa AnaudanaasaazI ho Kato ga`ahya QarNyaat yao[-la.SaasanaakDUna imaLNaa¹yaa ivaivaQa sabaisaDI ³roSana ‚ GargautI ga^sa‚raojagaar hmaIcao vaotna ‚iSaYyavaR%tI‚duYkaLI madt‚ponSana‚ivaivaQap`karcao kja- va zovaI´zovaNao [.saarKo vyavahar gaavaatlyaa gaavaatca yaa koMd`amaaf-t naagairkaMnaa krta yaotIla
gaavatIla kaoNatIhI vya@tI ÀdukanadarÀsaMsqaa ÀbacatgaTÀAasqaapnaa [.sToT ba^MkocaI hI koMd`o  Aaplyaa gaavaatca sau$ k$ Saktat.ba^Mkocyaa ga`ahkaMcao sava- vyavahar Aanalaa[-Na pQdtInao haoNar Aahot. yaa koMd` caalakaMnaa ba^Mkocyaa ivaivaQa vyavaharapaooTI imaLNaa¹yaa kimaSanadvaaro caaMgalaI Aaiqa-k p`aPtI haoNaar Aaho.ho kod`o GarÀdukanaÀAa^ifsa yaapOkI kaozohI sau$ k$ Saktat.
ASaI koMd`o sau$ krNyaasazI EaI.EaIpala tLokr ³maaoÁ9890069570À9028937713´ .
Asao koMd` Aaplyaa gaavaat sau$ krNyaasa [cCUk AsaNaa¹yaa
1´10 vaI pasa                           2´saMgaNakacao &ana Asalaolao
3´saMgaNak ‚[MTrnaoT‚ip`MTr sauivaQaa          4´iDpa^iJaT
[. saazI 50 to 60 hjaar gauMtvaNaUk k$ SakaNaa¹yaa vya@tI‚ dukanadar yaaMnaI EaI EaIpala tLokr yaaMcaoSaI %vairt saMpk- saaQaavaa.

No comments:

Post a Comment

Truevalue

Truevalue